Declension table of daśataya

Deva

NeuterSingularDualPlural
Nominativedaśatayam daśataye daśatayāni
Vocativedaśataya daśataye daśatayāni
Accusativedaśatayam daśataye daśatayāni
Instrumentaldaśatayena daśatayābhyām daśatayaiḥ
Dativedaśatayāya daśatayābhyām daśatayebhyaḥ
Ablativedaśatayāt daśatayābhyām daśatayebhyaḥ
Genitivedaśatayasya daśatayayoḥ daśatayānām
Locativedaśataye daśatayayoḥ daśatayeṣu

Compound daśataya -

Adverb -daśatayam -daśatayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria