Declension table of daśat

Deva

FeminineSingularDualPlural
Nominativedaśat daśatau daśataḥ
Vocativedaśat daśatau daśataḥ
Accusativedaśatam daśatau daśataḥ
Instrumentaldaśatā daśadbhyām daśadbhiḥ
Dativedaśate daśadbhyām daśadbhyaḥ
Ablativedaśataḥ daśadbhyām daśadbhyaḥ
Genitivedaśataḥ daśatoḥ daśatām
Locativedaśati daśatoḥ daśatsu

Compound daśat -

Adverb -daśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria