Declension table of daśarūpa

Deva

NeuterSingularDualPlural
Nominativedaśarūpam daśarūpe daśarūpāṇi
Vocativedaśarūpa daśarūpe daśarūpāṇi
Accusativedaśarūpam daśarūpe daśarūpāṇi
Instrumentaldaśarūpeṇa daśarūpābhyām daśarūpaiḥ
Dativedaśarūpāya daśarūpābhyām daśarūpebhyaḥ
Ablativedaśarūpāt daśarūpābhyām daśarūpebhyaḥ
Genitivedaśarūpasya daśarūpayoḥ daśarūpāṇām
Locativedaśarūpe daśarūpayoḥ daśarūpeṣu

Compound daśarūpa -

Adverb -daśarūpam -daśarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria