Declension table of daśaratha

Deva

MasculineSingularDualPlural
Nominativedaśarathaḥ daśarathau daśarathāḥ
Vocativedaśaratha daśarathau daśarathāḥ
Accusativedaśaratham daśarathau daśarathān
Instrumentaldaśarathena daśarathābhyām daśarathaiḥ daśarathebhiḥ
Dativedaśarathāya daśarathābhyām daśarathebhyaḥ
Ablativedaśarathāt daśarathābhyām daśarathebhyaḥ
Genitivedaśarathasya daśarathayoḥ daśarathānām
Locativedaśarathe daśarathayoḥ daśaratheṣu

Compound daśaratha -

Adverb -daśaratham -daśarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria