Declension table of daśarātra

Deva

NeuterSingularDualPlural
Nominativedaśarātram daśarātre daśarātrāṇi
Vocativedaśarātra daśarātre daśarātrāṇi
Accusativedaśarātram daśarātre daśarātrāṇi
Instrumentaldaśarātreṇa daśarātrābhyām daśarātraiḥ
Dativedaśarātrāya daśarātrābhyām daśarātrebhyaḥ
Ablativedaśarātrāt daśarātrābhyām daśarātrebhyaḥ
Genitivedaśarātrasya daśarātrayoḥ daśarātrāṇām
Locativedaśarātre daśarātrayoḥ daśarātreṣu

Compound daśarātra -

Adverb -daśarātram -daśarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria