Declension table of ?daśapramati

Deva

MasculineSingularDualPlural
Nominativedaśapramatiḥ daśapramatī daśapramatayaḥ
Vocativedaśapramate daśapramatī daśapramatayaḥ
Accusativedaśapramatim daśapramatī daśapramatīn
Instrumentaldaśapramatinā daśapramatibhyām daśapramatibhiḥ
Dativedaśapramataye daśapramatibhyām daśapramatibhyaḥ
Ablativedaśapramateḥ daśapramatibhyām daśapramatibhyaḥ
Genitivedaśapramateḥ daśapramatyoḥ daśapramatīnām
Locativedaśapramatau daśapramatyoḥ daśapramatiṣu

Compound daśapramati -

Adverb -daśapramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria