सुबन्तावली ?दशप्रमति

Roma

पुमान्एकद्विबहु
प्रथमादशप्रमतिः दशप्रमती दशप्रमतयः
सम्बोधनम्दशप्रमते दशप्रमती दशप्रमतयः
द्वितीयादशप्रमतिम् दशप्रमती दशप्रमतीन्
तृतीयादशप्रमतिना दशप्रमतिभ्याम् दशप्रमतिभिः
चतुर्थीदशप्रमतये दशप्रमतिभ्याम् दशप्रमतिभ्यः
पञ्चमीदशप्रमतेः दशप्रमतिभ्याम् दशप्रमतिभ्यः
षष्ठीदशप्रमतेः दशप्रमत्योः दशप्रमतीनाम्
सप्तमीदशप्रमतौ दशप्रमत्योः दशप्रमतिषु

समास दशप्रमति

अव्यय ॰दशप्रमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria