Declension table of daśapeya

Deva

MasculineSingularDualPlural
Nominativedaśapeyaḥ daśapeyau daśapeyāḥ
Vocativedaśapeya daśapeyau daśapeyāḥ
Accusativedaśapeyam daśapeyau daśapeyān
Instrumentaldaśapeyena daśapeyābhyām daśapeyaiḥ daśapeyebhiḥ
Dativedaśapeyāya daśapeyābhyām daśapeyebhyaḥ
Ablativedaśapeyāt daśapeyābhyām daśapeyebhyaḥ
Genitivedaśapeyasya daśapeyayoḥ daśapeyānām
Locativedaśapeye daśapeyayoḥ daśapeyeṣu

Compound daśapeya -

Adverb -daśapeyam -daśapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria