Declension table of ?daśapāramitādhara

Deva

MasculineSingularDualPlural
Nominativedaśapāramitādharaḥ daśapāramitādharau daśapāramitādharāḥ
Vocativedaśapāramitādhara daśapāramitādharau daśapāramitādharāḥ
Accusativedaśapāramitādharam daśapāramitādharau daśapāramitādharān
Instrumentaldaśapāramitādhareṇa daśapāramitādharābhyām daśapāramitādharaiḥ daśapāramitādharebhiḥ
Dativedaśapāramitādharāya daśapāramitādharābhyām daśapāramitādharebhyaḥ
Ablativedaśapāramitādharāt daśapāramitādharābhyām daśapāramitādharebhyaḥ
Genitivedaśapāramitādharasya daśapāramitādharayoḥ daśapāramitādharāṇām
Locativedaśapāramitādhare daśapāramitādharayoḥ daśapāramitādhareṣu

Compound daśapāramitādhara -

Adverb -daśapāramitādharam -daśapāramitādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria