सुबन्तावली ?दशपारमिताधर

Roma

पुमान्एकद्विबहु
प्रथमादशपारमिताधरः दशपारमिताधरौ दशपारमिताधराः
सम्बोधनम्दशपारमिताधर दशपारमिताधरौ दशपारमिताधराः
द्वितीयादशपारमिताधरम् दशपारमिताधरौ दशपारमिताधरान्
तृतीयादशपारमिताधरेण दशपारमिताधराभ्याम् दशपारमिताधरैः दशपारमिताधरेभिः
चतुर्थीदशपारमिताधराय दशपारमिताधराभ्याम् दशपारमिताधरेभ्यः
पञ्चमीदशपारमिताधरात् दशपारमिताधराभ्याम् दशपारमिताधरेभ्यः
षष्ठीदशपारमिताधरस्य दशपारमिताधरयोः दशपारमिताधराणाम्
सप्तमीदशपारमिताधरे दशपारमिताधरयोः दशपारमिताधरेषु

समास दशपारमिताधर

अव्यय ॰दशपारमिताधरम् ॰दशपारमिताधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria