Declension table of daśama

Deva

NeuterSingularDualPlural
Nominativedaśamam daśame daśamāni
Vocativedaśama daśame daśamāni
Accusativedaśamam daśame daśamāni
Instrumentaldaśamena daśamābhyām daśamaiḥ
Dativedaśamāya daśamābhyām daśamebhyaḥ
Ablativedaśamāt daśamābhyām daśamebhyaḥ
Genitivedaśamasya daśamayoḥ daśamānām
Locativedaśame daśamayoḥ daśameṣu

Compound daśama -

Adverb -daśamam -daśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria