Declension table of ?daśalakṣaṇaka

Deva

MasculineSingularDualPlural
Nominativedaśalakṣaṇakaḥ daśalakṣaṇakau daśalakṣaṇakāḥ
Vocativedaśalakṣaṇaka daśalakṣaṇakau daśalakṣaṇakāḥ
Accusativedaśalakṣaṇakam daśalakṣaṇakau daśalakṣaṇakān
Instrumentaldaśalakṣaṇakena daśalakṣaṇakābhyām daśalakṣaṇakaiḥ daśalakṣaṇakebhiḥ
Dativedaśalakṣaṇakāya daśalakṣaṇakābhyām daśalakṣaṇakebhyaḥ
Ablativedaśalakṣaṇakāt daśalakṣaṇakābhyām daśalakṣaṇakebhyaḥ
Genitivedaśalakṣaṇakasya daśalakṣaṇakayoḥ daśalakṣaṇakānām
Locativedaśalakṣaṇake daśalakṣaṇakayoḥ daśalakṣaṇakeṣu

Compound daśalakṣaṇaka -

Adverb -daśalakṣaṇakam -daśalakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria