सुबन्तावली ?दशलक्षणक

Roma

पुमान्एकद्विबहु
प्रथमादशलक्षणकः दशलक्षणकौ दशलक्षणकाः
सम्बोधनम्दशलक्षणक दशलक्षणकौ दशलक्षणकाः
द्वितीयादशलक्षणकम् दशलक्षणकौ दशलक्षणकान्
तृतीयादशलक्षणकेन दशलक्षणकाभ्याम् दशलक्षणकैः दशलक्षणकेभिः
चतुर्थीदशलक्षणकाय दशलक्षणकाभ्याम् दशलक्षणकेभ्यः
पञ्चमीदशलक्षणकात् दशलक्षणकाभ्याम् दशलक्षणकेभ्यः
षष्ठीदशलक्षणकस्य दशलक्षणकयोः दशलक्षणकानाम्
सप्तमीदशलक्षणके दशलक्षणकयोः दशलक्षणकेषु

समास दशलक्षणक

अव्यय ॰दशलक्षणकम् ॰दशलक्षणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria