Declension table of daśakaṇṭha

Deva

MasculineSingularDualPlural
Nominativedaśakaṇṭhaḥ daśakaṇṭhau daśakaṇṭhāḥ
Vocativedaśakaṇṭha daśakaṇṭhau daśakaṇṭhāḥ
Accusativedaśakaṇṭham daśakaṇṭhau daśakaṇṭhān
Instrumentaldaśakaṇṭhena daśakaṇṭhābhyām daśakaṇṭhaiḥ daśakaṇṭhebhiḥ
Dativedaśakaṇṭhāya daśakaṇṭhābhyām daśakaṇṭhebhyaḥ
Ablativedaśakaṇṭhāt daśakaṇṭhābhyām daśakaṇṭhebhyaḥ
Genitivedaśakaṇṭhasya daśakaṇṭhayoḥ daśakaṇṭhānām
Locativedaśakaṇṭhe daśakaṇṭhayoḥ daśakaṇṭheṣu

Compound daśakaṇṭha -

Adverb -daśakaṇṭham -daśakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria