Declension table of ?daśajyoti

Deva

MasculineSingularDualPlural
Nominativedaśajyotiḥ daśajyotī daśajyotayaḥ
Vocativedaśajyote daśajyotī daśajyotayaḥ
Accusativedaśajyotim daśajyotī daśajyotīn
Instrumentaldaśajyotinā daśajyotibhyām daśajyotibhiḥ
Dativedaśajyotaye daśajyotibhyām daśajyotibhyaḥ
Ablativedaśajyoteḥ daśajyotibhyām daśajyotibhyaḥ
Genitivedaśajyoteḥ daśajyotyoḥ daśajyotīnām
Locativedaśajyotau daśajyotyoḥ daśajyotiṣu

Compound daśajyoti -

Adverb -daśajyoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria