सुबन्तावली ?दशज्योति

Roma

पुमान्एकद्विबहु
प्रथमादशज्योतिः दशज्योती दशज्योतयः
सम्बोधनम्दशज्योते दशज्योती दशज्योतयः
द्वितीयादशज्योतिम् दशज्योती दशज्योतीन्
तृतीयादशज्योतिना दशज्योतिभ्याम् दशज्योतिभिः
चतुर्थीदशज्योतये दशज्योतिभ्याम् दशज्योतिभ्यः
पञ्चमीदशज्योतेः दशज्योतिभ्याम् दशज्योतिभ्यः
षष्ठीदशज्योतेः दशज्योत्योः दशज्योतीनाम्
सप्तमीदशज्योतौ दशज्योत्योः दशज्योतिषु

समास दशज्योति

अव्यय ॰दशज्योति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria