Declension table of daśaguṇa

Deva

MasculineSingularDualPlural
Nominativedaśaguṇaḥ daśaguṇau daśaguṇāḥ
Vocativedaśaguṇa daśaguṇau daśaguṇāḥ
Accusativedaśaguṇam daśaguṇau daśaguṇān
Instrumentaldaśaguṇena daśaguṇābhyām daśaguṇaiḥ daśaguṇebhiḥ
Dativedaśaguṇāya daśaguṇābhyām daśaguṇebhyaḥ
Ablativedaśaguṇāt daśaguṇābhyām daśaguṇebhyaḥ
Genitivedaśaguṇasya daśaguṇayoḥ daśaguṇānām
Locativedaśaguṇe daśaguṇayoḥ daśaguṇeṣu

Compound daśaguṇa -

Adverb -daśaguṇam -daśaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria