Declension table of ?daśagrāmapati

Deva

MasculineSingularDualPlural
Nominativedaśagrāmapatiḥ daśagrāmapatī daśagrāmapatayaḥ
Vocativedaśagrāmapate daśagrāmapatī daśagrāmapatayaḥ
Accusativedaśagrāmapatim daśagrāmapatī daśagrāmapatīn
Instrumentaldaśagrāmapatinā daśagrāmapatibhyām daśagrāmapatibhiḥ
Dativedaśagrāmapataye daśagrāmapatibhyām daśagrāmapatibhyaḥ
Ablativedaśagrāmapateḥ daśagrāmapatibhyām daśagrāmapatibhyaḥ
Genitivedaśagrāmapateḥ daśagrāmapatyoḥ daśagrāmapatīnām
Locativedaśagrāmapatau daśagrāmapatyoḥ daśagrāmapatiṣu

Compound daśagrāmapati -

Adverb -daśagrāmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria