सुबन्तावली ?दशग्रामपति

Roma

पुमान्एकद्विबहु
प्रथमादशग्रामपतिः दशग्रामपती दशग्रामपतयः
सम्बोधनम्दशग्रामपते दशग्रामपती दशग्रामपतयः
द्वितीयादशग्रामपतिम् दशग्रामपती दशग्रामपतीन्
तृतीयादशग्रामपतिना दशग्रामपतिभ्याम् दशग्रामपतिभिः
चतुर्थीदशग्रामपतये दशग्रामपतिभ्याम् दशग्रामपतिभ्यः
पञ्चमीदशग्रामपतेः दशग्रामपतिभ्याम् दशग्रामपतिभ्यः
षष्ठीदशग्रामपतेः दशग्रामपत्योः दशग्रामपतीनाम्
सप्तमीदशग्रामपतौ दशग्रामपत्योः दशग्रामपतिषु

समास दशग्रामपति

अव्यय ॰दशग्रामपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria