Declension table of ?daśabhūmīśvara

Deva

MasculineSingularDualPlural
Nominativedaśabhūmīśvaraḥ daśabhūmīśvarau daśabhūmīśvarāḥ
Vocativedaśabhūmīśvara daśabhūmīśvarau daśabhūmīśvarāḥ
Accusativedaśabhūmīśvaram daśabhūmīśvarau daśabhūmīśvarān
Instrumentaldaśabhūmīśvareṇa daśabhūmīśvarābhyām daśabhūmīśvaraiḥ daśabhūmīśvarebhiḥ
Dativedaśabhūmīśvarāya daśabhūmīśvarābhyām daśabhūmīśvarebhyaḥ
Ablativedaśabhūmīśvarāt daśabhūmīśvarābhyām daśabhūmīśvarebhyaḥ
Genitivedaśabhūmīśvarasya daśabhūmīśvarayoḥ daśabhūmīśvarāṇām
Locativedaśabhūmīśvare daśabhūmīśvarayoḥ daśabhūmīśvareṣu

Compound daśabhūmīśvara -

Adverb -daśabhūmīśvaram -daśabhūmīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria