सुबन्तावली ?दशभूमीश्वर

Roma

पुमान्एकद्विबहु
प्रथमादशभूमीश्वरः दशभूमीश्वरौ दशभूमीश्वराः
सम्बोधनम्दशभूमीश्वर दशभूमीश्वरौ दशभूमीश्वराः
द्वितीयादशभूमीश्वरम् दशभूमीश्वरौ दशभूमीश्वरान्
तृतीयादशभूमीश्वरेण दशभूमीश्वराभ्याम् दशभूमीश्वरैः दशभूमीश्वरेभिः
चतुर्थीदशभूमीश्वराय दशभूमीश्वराभ्याम् दशभूमीश्वरेभ्यः
पञ्चमीदशभूमीश्वरात् दशभूमीश्वराभ्याम् दशभूमीश्वरेभ्यः
षष्ठीदशभूमीश्वरस्य दशभूमीश्वरयोः दशभूमीश्वराणाम्
सप्तमीदशभूमीश्वरे दशभूमीश्वरयोः दशभूमीश्वरेषु

समास दशभूमीश्वर

अव्यय ॰दशभूमीश्वरम् ॰दशभूमीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria