Declension table of daśāśvamedha

Deva

NeuterSingularDualPlural
Nominativedaśāśvamedham daśāśvamedhe daśāśvamedhāni
Vocativedaśāśvamedha daśāśvamedhe daśāśvamedhāni
Accusativedaśāśvamedham daśāśvamedhe daśāśvamedhāni
Instrumentaldaśāśvamedhena daśāśvamedhābhyām daśāśvamedhaiḥ
Dativedaśāśvamedhāya daśāśvamedhābhyām daśāśvamedhebhyaḥ
Ablativedaśāśvamedhāt daśāśvamedhābhyām daśāśvamedhebhyaḥ
Genitivedaśāśvamedhasya daśāśvamedhayoḥ daśāśvamedhānām
Locativedaśāśvamedhe daśāśvamedhayoḥ daśāśvamedheṣu

Compound daśāśvamedha -

Adverb -daśāśvamedham -daśāśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria