Declension table of daśāvatāra

Deva

NeuterSingularDualPlural
Nominativedaśāvatāram daśāvatāre daśāvatārāṇi
Vocativedaśāvatāra daśāvatāre daśāvatārāṇi
Accusativedaśāvatāram daśāvatāre daśāvatārāṇi
Instrumentaldaśāvatāreṇa daśāvatārābhyām daśāvatāraiḥ
Dativedaśāvatārāya daśāvatārābhyām daśāvatārebhyaḥ
Ablativedaśāvatārāt daśāvatārābhyām daśāvatārebhyaḥ
Genitivedaśāvatārasya daśāvatārayoḥ daśāvatārāṇām
Locativedaśāvatāre daśāvatārayoḥ daśāvatāreṣu

Compound daśāvatāra -

Adverb -daśāvatāram -daśāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria