Declension table of daśārṇa

Deva

MasculineSingularDualPlural
Nominativedaśārṇaḥ daśārṇau daśārṇāḥ
Vocativedaśārṇa daśārṇau daśārṇāḥ
Accusativedaśārṇam daśārṇau daśārṇān
Instrumentaldaśārṇena daśārṇābhyām daśārṇaiḥ daśārṇebhiḥ
Dativedaśārṇāya daśārṇābhyām daśārṇebhyaḥ
Ablativedaśārṇāt daśārṇābhyām daśārṇebhyaḥ
Genitivedaśārṇasya daśārṇayoḥ daśārṇānām
Locativedaśārṇe daśārṇayoḥ daśārṇeṣu

Compound daśārṇa -

Adverb -daśārṇam -daśārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria