Declension table of dayitāmaya

Deva

MasculineSingularDualPlural
Nominativedayitāmayaḥ dayitāmayau dayitāmayāḥ
Vocativedayitāmaya dayitāmayau dayitāmayāḥ
Accusativedayitāmayam dayitāmayau dayitāmayān
Instrumentaldayitāmayena dayitāmayābhyām dayitāmayaiḥ dayitāmayebhiḥ
Dativedayitāmayāya dayitāmayābhyām dayitāmayebhyaḥ
Ablativedayitāmayāt dayitāmayābhyām dayitāmayebhyaḥ
Genitivedayitāmayasya dayitāmayayoḥ dayitāmayānām
Locativedayitāmaye dayitāmayayoḥ dayitāmayeṣu

Compound dayitāmaya -

Adverb -dayitāmayam -dayitāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria