Declension table of dayāvat

Deva

NeuterSingularDualPlural
Nominativedayāvat dayāvantī dayāvatī dayāvanti
Vocativedayāvat dayāvantī dayāvatī dayāvanti
Accusativedayāvat dayāvantī dayāvatī dayāvanti
Instrumentaldayāvatā dayāvadbhyām dayāvadbhiḥ
Dativedayāvate dayāvadbhyām dayāvadbhyaḥ
Ablativedayāvataḥ dayāvadbhyām dayāvadbhyaḥ
Genitivedayāvataḥ dayāvatoḥ dayāvatām
Locativedayāvati dayāvatoḥ dayāvatsu

Adverb -dayāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria