Declension table of dayāvat

Deva

MasculineSingularDualPlural
Nominativedayāvān dayāvantau dayāvantaḥ
Vocativedayāvan dayāvantau dayāvantaḥ
Accusativedayāvantam dayāvantau dayāvataḥ
Instrumentaldayāvatā dayāvadbhyām dayāvadbhiḥ
Dativedayāvate dayāvadbhyām dayāvadbhyaḥ
Ablativedayāvataḥ dayāvadbhyām dayāvadbhyaḥ
Genitivedayāvataḥ dayāvatoḥ dayāvatām
Locativedayāvati dayāvatoḥ dayāvatsu

Compound dayāvat -

Adverb -dayāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria