Declension table of daviṣṭha

Deva

MasculineSingularDualPlural
Nominativedaviṣṭhaḥ daviṣṭhau daviṣṭhāḥ
Vocativedaviṣṭha daviṣṭhau daviṣṭhāḥ
Accusativedaviṣṭham daviṣṭhau daviṣṭhān
Instrumentaldaviṣṭhena daviṣṭhābhyām daviṣṭhaiḥ daviṣṭhebhiḥ
Dativedaviṣṭhāya daviṣṭhābhyām daviṣṭhebhyaḥ
Ablativedaviṣṭhāt daviṣṭhābhyām daviṣṭhebhyaḥ
Genitivedaviṣṭhasya daviṣṭhayoḥ daviṣṭhānām
Locativedaviṣṭhe daviṣṭhayoḥ daviṣṭheṣu

Compound daviṣṭha -

Adverb -daviṣṭham -daviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria