Declension table of ?davaraka

Deva

MasculineSingularDualPlural
Nominativedavarakaḥ davarakau davarakāḥ
Vocativedavaraka davarakau davarakāḥ
Accusativedavarakam davarakau davarakān
Instrumentaldavarakeṇa davarakābhyām davarakaiḥ davarakebhiḥ
Dativedavarakāya davarakābhyām davarakebhyaḥ
Ablativedavarakāt davarakābhyām davarakebhyaḥ
Genitivedavarakasya davarakayoḥ davarakāṇām
Locativedavarake davarakayoḥ davarakeṣu

Compound davaraka -

Adverb -davarakam -davarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria