सुबन्तावली ?दवरक

Roma

पुमान्एकद्विबहु
प्रथमादवरकः दवरकौ दवरकाः
सम्बोधनम्दवरक दवरकौ दवरकाः
द्वितीयादवरकम् दवरकौ दवरकान्
तृतीयादवरकेण दवरकाभ्याम् दवरकैः दवरकेभिः
चतुर्थीदवरकाय दवरकाभ्याम् दवरकेभ्यः
पञ्चमीदवरकात् दवरकाभ्याम् दवरकेभ्यः
षष्ठीदवरकस्य दवरकयोः दवरकाणाम्
सप्तमीदवरके दवरकयोः दवरकेषु

समास दवरक

अव्यय ॰दवरकम् ॰दवरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria