Declension table of davadahana

Deva

MasculineSingularDualPlural
Nominativedavadahanaḥ davadahanau davadahanāḥ
Vocativedavadahana davadahanau davadahanāḥ
Accusativedavadahanam davadahanau davadahanān
Instrumentaldavadahanena davadahanābhyām davadahanaiḥ davadahanebhiḥ
Dativedavadahanāya davadahanābhyām davadahanebhyaḥ
Ablativedavadahanāt davadahanābhyām davadahanebhyaḥ
Genitivedavadahanasya davadahanayoḥ davadahanānām
Locativedavadahane davadahanayoḥ davadahaneṣu

Compound davadahana -

Adverb -davadahanam -davadahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria