Declension table of ?daurbhāgineyī

Deva

FeminineSingularDualPlural
Nominativedaurbhāgineyī daurbhāgineyyau daurbhāgineyyaḥ
Vocativedaurbhāgineyi daurbhāgineyyau daurbhāgineyyaḥ
Accusativedaurbhāgineyīm daurbhāgineyyau daurbhāgineyīḥ
Instrumentaldaurbhāgineyyā daurbhāgineyībhyām daurbhāgineyībhiḥ
Dativedaurbhāgineyyai daurbhāgineyībhyām daurbhāgineyībhyaḥ
Ablativedaurbhāgineyyāḥ daurbhāgineyībhyām daurbhāgineyībhyaḥ
Genitivedaurbhāgineyyāḥ daurbhāgineyyoḥ daurbhāgineyīnām
Locativedaurbhāgineyyām daurbhāgineyyoḥ daurbhāgineyīṣu

Compound daurbhāgineyi - daurbhāgineyī -

Adverb -daurbhāgineyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria