सुबन्तावली ?दौर्भागिनेयी

Roma

स्त्रीएकद्विबहु
प्रथमादौर्भागिनेयी दौर्भागिनेय्यौ दौर्भागिनेय्यः
सम्बोधनम्दौर्भागिनेयि दौर्भागिनेय्यौ दौर्भागिनेय्यः
द्वितीयादौर्भागिनेयीम् दौर्भागिनेय्यौ दौर्भागिनेयीः
तृतीयादौर्भागिनेय्या दौर्भागिनेयीभ्याम् दौर्भागिनेयीभिः
चतुर्थीदौर्भागिनेय्यै दौर्भागिनेयीभ्याम् दौर्भागिनेयीभ्यः
पञ्चमीदौर्भागिनेय्याः दौर्भागिनेयीभ्याम् दौर्भागिनेयीभ्यः
षष्ठीदौर्भागिनेय्याः दौर्भागिनेय्योः दौर्भागिनेयीनाम्
सप्तमीदौर्भागिनेय्याम् दौर्भागिनेय्योः दौर्भागिनेयीषु

समास दौर्भागिनेयि दौर्भागिनेयी

अव्यय ॰दौर्भागिनेयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria