Declension table of ?daurbhāgineya

Deva

MasculineSingularDualPlural
Nominativedaurbhāgineyaḥ daurbhāgineyau daurbhāgineyāḥ
Vocativedaurbhāgineya daurbhāgineyau daurbhāgineyāḥ
Accusativedaurbhāgineyam daurbhāgineyau daurbhāgineyān
Instrumentaldaurbhāgineyena daurbhāgineyābhyām daurbhāgineyaiḥ daurbhāgineyebhiḥ
Dativedaurbhāgineyāya daurbhāgineyābhyām daurbhāgineyebhyaḥ
Ablativedaurbhāgineyāt daurbhāgineyābhyām daurbhāgineyebhyaḥ
Genitivedaurbhāgineyasya daurbhāgineyayoḥ daurbhāgineyānām
Locativedaurbhāgineye daurbhāgineyayoḥ daurbhāgineyeṣu

Compound daurbhāgineya -

Adverb -daurbhāgineyam -daurbhāgineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria