सुबन्तावली ?दौर्भागिनेय

Roma

पुमान्एकद्विबहु
प्रथमादौर्भागिनेयः दौर्भागिनेयौ दौर्भागिनेयाः
सम्बोधनम्दौर्भागिनेय दौर्भागिनेयौ दौर्भागिनेयाः
द्वितीयादौर्भागिनेयम् दौर्भागिनेयौ दौर्भागिनेयान्
तृतीयादौर्भागिनेयेन दौर्भागिनेयाभ्याम् दौर्भागिनेयैः दौर्भागिनेयेभिः
चतुर्थीदौर्भागिनेयाय दौर्भागिनेयाभ्याम् दौर्भागिनेयेभ्यः
पञ्चमीदौर्भागिनेयात् दौर्भागिनेयाभ्याम् दौर्भागिनेयेभ्यः
षष्ठीदौर्भागिनेयस्य दौर्भागिनेययोः दौर्भागिनेयानाम्
सप्तमीदौर्भागिनेये दौर्भागिनेययोः दौर्भागिनेयेषु

समास दौर्भागिनेय

अव्यय ॰दौर्भागिनेयम् ॰दौर्भागिनेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria