Declension table of ?dattamahiman

Deva

MasculineSingularDualPlural
Nominativedattamahimā dattamahimānau dattamahimānaḥ
Vocativedattamahiman dattamahimānau dattamahimānaḥ
Accusativedattamahimānam dattamahimānau dattamahimnaḥ
Instrumentaldattamahimnā dattamahimabhyām dattamahimabhiḥ
Dativedattamahimne dattamahimabhyām dattamahimabhyaḥ
Ablativedattamahimnaḥ dattamahimabhyām dattamahimabhyaḥ
Genitivedattamahimnaḥ dattamahimnoḥ dattamahimnām
Locativedattamahimni dattamahimani dattamahimnoḥ dattamahimasu

Compound dattamahima -

Adverb -dattamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria