सुबन्तावली ?दत्तमहिमन्

Roma

पुमान्एकद्विबहु
प्रथमादत्तमहिमा दत्तमहिमानौ दत्तमहिमानः
सम्बोधनम्दत्तमहिमन् दत्तमहिमानौ दत्तमहिमानः
द्वितीयादत्तमहिमानम् दत्तमहिमानौ दत्तमहिम्नः
तृतीयादत्तमहिम्ना दत्तमहिमभ्याम् दत्तमहिमभिः
चतुर्थीदत्तमहिम्ने दत्तमहिमभ्याम् दत्तमहिमभ्यः
पञ्चमीदत्तमहिम्नः दत्तमहिमभ्याम् दत्तमहिमभ्यः
षष्ठीदत्तमहिम्नः दत्तमहिम्नोः दत्तमहिम्नाम्
सप्तमीदत्तमहिम्नि दत्तमहिमनि दत्तमहिम्नोः दत्तमहिमसु

समास दत्तमहिम

अव्यय ॰दत्तमहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria