Declension table of ?dattātreyopaniṣad

Deva

FeminineSingularDualPlural
Nominativedattātreyopaniṣat dattātreyopaniṣadau dattātreyopaniṣadaḥ
Vocativedattātreyopaniṣat dattātreyopaniṣadau dattātreyopaniṣadaḥ
Accusativedattātreyopaniṣadam dattātreyopaniṣadau dattātreyopaniṣadaḥ
Instrumentaldattātreyopaniṣadā dattātreyopaniṣadbhyām dattātreyopaniṣadbhiḥ
Dativedattātreyopaniṣade dattātreyopaniṣadbhyām dattātreyopaniṣadbhyaḥ
Ablativedattātreyopaniṣadaḥ dattātreyopaniṣadbhyām dattātreyopaniṣadbhyaḥ
Genitivedattātreyopaniṣadaḥ dattātreyopaniṣadoḥ dattātreyopaniṣadām
Locativedattātreyopaniṣadi dattātreyopaniṣadoḥ dattātreyopaniṣatsu

Compound dattātreyopaniṣat -

Adverb -dattātreyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria