सुबन्तावली ?दत्तात्रेयोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमादत्तात्रेयोपनिषत् दत्तात्रेयोपनिषदौ दत्तात्रेयोपनिषदः
सम्बोधनम्दत्तात्रेयोपनिषत् दत्तात्रेयोपनिषदौ दत्तात्रेयोपनिषदः
द्वितीयादत्तात्रेयोपनिषदम् दत्तात्रेयोपनिषदौ दत्तात्रेयोपनिषदः
तृतीयादत्तात्रेयोपनिषदा दत्तात्रेयोपनिषद्भ्याम् दत्तात्रेयोपनिषद्भिः
चतुर्थीदत्तात्रेयोपनिषदे दत्तात्रेयोपनिषद्भ्याम् दत्तात्रेयोपनिषद्भ्यः
पञ्चमीदत्तात्रेयोपनिषदः दत्तात्रेयोपनिषद्भ्याम् दत्तात्रेयोपनिषद्भ्यः
षष्ठीदत्तात्रेयोपनिषदः दत्तात्रेयोपनिषदोः दत्तात्रेयोपनिषदाम्
सप्तमीदत्तात्रेयोपनिषदि दत्तात्रेयोपनिषदोः दत्तात्रेयोपनिषत्सु

समास दत्तात्रेयोपनिषत्

अव्यय ॰दत्तात्रेयोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria