Declension table of darśata

Deva

NeuterSingularDualPlural
Nominativedarśatam darśate darśatāni
Vocativedarśata darśate darśatāni
Accusativedarśatam darśate darśatāni
Instrumentaldarśatena darśatābhyām darśataiḥ
Dativedarśatāya darśatābhyām darśatebhyaḥ
Ablativedarśatāt darśatābhyām darśatebhyaḥ
Genitivedarśatasya darśatayoḥ darśatānām
Locativedarśate darśatayoḥ darśateṣu

Compound darśata -

Adverb -darśatam -darśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria