Declension table of ?darśapūrṇamāsayājinī

Deva

FeminineSingularDualPlural
Nominativedarśapūrṇamāsayājinī darśapūrṇamāsayājinyau darśapūrṇamāsayājinyaḥ
Vocativedarśapūrṇamāsayājini darśapūrṇamāsayājinyau darśapūrṇamāsayājinyaḥ
Accusativedarśapūrṇamāsayājinīm darśapūrṇamāsayājinyau darśapūrṇamāsayājinīḥ
Instrumentaldarśapūrṇamāsayājinyā darśapūrṇamāsayājinībhyām darśapūrṇamāsayājinībhiḥ
Dativedarśapūrṇamāsayājinyai darśapūrṇamāsayājinībhyām darśapūrṇamāsayājinībhyaḥ
Ablativedarśapūrṇamāsayājinyāḥ darśapūrṇamāsayājinībhyām darśapūrṇamāsayājinībhyaḥ
Genitivedarśapūrṇamāsayājinyāḥ darśapūrṇamāsayājinyoḥ darśapūrṇamāsayājinīnām
Locativedarśapūrṇamāsayājinyām darśapūrṇamāsayājinyoḥ darśapūrṇamāsayājinīṣu

Compound darśapūrṇamāsayājini - darśapūrṇamāsayājinī -

Adverb -darśapūrṇamāsayājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria