सुबन्तावली ?दर्शपूर्णमासयाजिनी

Roma

स्त्रीएकद्विबहु
प्रथमादर्शपूर्णमासयाजिनी दर्शपूर्णमासयाजिन्यौ दर्शपूर्णमासयाजिन्यः
सम्बोधनम्दर्शपूर्णमासयाजिनि दर्शपूर्णमासयाजिन्यौ दर्शपूर्णमासयाजिन्यः
द्वितीयादर्शपूर्णमासयाजिनीम् दर्शपूर्णमासयाजिन्यौ दर्शपूर्णमासयाजिनीः
तृतीयादर्शपूर्णमासयाजिन्या दर्शपूर्णमासयाजिनीभ्याम् दर्शपूर्णमासयाजिनीभिः
चतुर्थीदर्शपूर्णमासयाजिन्यै दर्शपूर्णमासयाजिनीभ्याम् दर्शपूर्णमासयाजिनीभ्यः
पञ्चमीदर्शपूर्णमासयाजिन्याः दर्शपूर्णमासयाजिनीभ्याम् दर्शपूर्णमासयाजिनीभ्यः
षष्ठीदर्शपूर्णमासयाजिन्याः दर्शपूर्णमासयाजिन्योः दर्शपूर्णमासयाजिनीनाम्
सप्तमीदर्शपूर्णमासयाजिन्याम् दर्शपूर्णमासयाजिन्योः दर्शपूर्णमासयाजिनीषु

समास दर्शपूर्णमासयाजिनि दर्शपूर्णमासयाजिनी

अव्यय ॰दर्शपूर्णमासयाजिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria