Declension table of ?darśapūrṇamāsayājin

Deva

MasculineSingularDualPlural
Nominativedarśapūrṇamāsayājī darśapūrṇamāsayājinau darśapūrṇamāsayājinaḥ
Vocativedarśapūrṇamāsayājin darśapūrṇamāsayājinau darśapūrṇamāsayājinaḥ
Accusativedarśapūrṇamāsayājinam darśapūrṇamāsayājinau darśapūrṇamāsayājinaḥ
Instrumentaldarśapūrṇamāsayājinā darśapūrṇamāsayājibhyām darśapūrṇamāsayājibhiḥ
Dativedarśapūrṇamāsayājine darśapūrṇamāsayājibhyām darśapūrṇamāsayājibhyaḥ
Ablativedarśapūrṇamāsayājinaḥ darśapūrṇamāsayājibhyām darśapūrṇamāsayājibhyaḥ
Genitivedarśapūrṇamāsayājinaḥ darśapūrṇamāsayājinoḥ darśapūrṇamāsayājinām
Locativedarśapūrṇamāsayājini darśapūrṇamāsayājinoḥ darśapūrṇamāsayājiṣu

Compound darśapūrṇamāsayāji -

Adverb -darśapūrṇamāsayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria