सुबन्तावली ?दर्शपूर्णमासयाजिन्

Roma

पुमान्एकद्विबहु
प्रथमादर्शपूर्णमासयाजी दर्शपूर्णमासयाजिनौ दर्शपूर्णमासयाजिनः
सम्बोधनम्दर्शपूर्णमासयाजिन् दर्शपूर्णमासयाजिनौ दर्शपूर्णमासयाजिनः
द्वितीयादर्शपूर्णमासयाजिनम् दर्शपूर्णमासयाजिनौ दर्शपूर्णमासयाजिनः
तृतीयादर्शपूर्णमासयाजिना दर्शपूर्णमासयाजिभ्याम् दर्शपूर्णमासयाजिभिः
चतुर्थीदर्शपूर्णमासयाजिने दर्शपूर्णमासयाजिभ्याम् दर्शपूर्णमासयाजिभ्यः
पञ्चमीदर्शपूर्णमासयाजिनः दर्शपूर्णमासयाजिभ्याम् दर्शपूर्णमासयाजिभ्यः
षष्ठीदर्शपूर्णमासयाजिनः दर्शपूर्णमासयाजिनोः दर्शपूर्णमासयाजिनाम्
सप्तमीदर्शपूर्णमासयाजिनि दर्शपूर्णमासयाजिनोः दर्शपूर्णमासयाजिषु

समास दर्शपूर्णमासयाजि

अव्यय ॰दर्शपूर्णमासयाजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria