Declension table of ?darśapūrṇamāsaprāyaścitti

Deva

FeminineSingularDualPlural
Nominativedarśapūrṇamāsaprāyaścittiḥ darśapūrṇamāsaprāyaścittī darśapūrṇamāsaprāyaścittayaḥ
Vocativedarśapūrṇamāsaprāyaścitte darśapūrṇamāsaprāyaścittī darśapūrṇamāsaprāyaścittayaḥ
Accusativedarśapūrṇamāsaprāyaścittim darśapūrṇamāsaprāyaścittī darśapūrṇamāsaprāyaścittīḥ
Instrumentaldarśapūrṇamāsaprāyaścittyā darśapūrṇamāsaprāyaścittibhyām darśapūrṇamāsaprāyaścittibhiḥ
Dativedarśapūrṇamāsaprāyaścittyai darśapūrṇamāsaprāyaścittaye darśapūrṇamāsaprāyaścittibhyām darśapūrṇamāsaprāyaścittibhyaḥ
Ablativedarśapūrṇamāsaprāyaścittyāḥ darśapūrṇamāsaprāyaścitteḥ darśapūrṇamāsaprāyaścittibhyām darśapūrṇamāsaprāyaścittibhyaḥ
Genitivedarśapūrṇamāsaprāyaścittyāḥ darśapūrṇamāsaprāyaścitteḥ darśapūrṇamāsaprāyaścittyoḥ darśapūrṇamāsaprāyaścittīnām
Locativedarśapūrṇamāsaprāyaścittyām darśapūrṇamāsaprāyaścittau darśapūrṇamāsaprāyaścittyoḥ darśapūrṇamāsaprāyaścittiṣu

Compound darśapūrṇamāsaprāyaścitti -

Adverb -darśapūrṇamāsaprāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria