सुबन्तावली ?दर्शपूर्णमासप्रायश्चित्ति

Roma

स्त्रीएकद्विबहु
प्रथमादर्शपूर्णमासप्रायश्चित्तिः दर्शपूर्णमासप्रायश्चित्ती दर्शपूर्णमासप्रायश्चित्तयः
सम्बोधनम्दर्शपूर्णमासप्रायश्चित्ते दर्शपूर्णमासप्रायश्चित्ती दर्शपूर्णमासप्रायश्चित्तयः
द्वितीयादर्शपूर्णमासप्रायश्चित्तिम् दर्शपूर्णमासप्रायश्चित्ती दर्शपूर्णमासप्रायश्चित्तीः
तृतीयादर्शपूर्णमासप्रायश्चित्त्या दर्शपूर्णमासप्रायश्चित्तिभ्याम् दर्शपूर्णमासप्रायश्चित्तिभिः
चतुर्थीदर्शपूर्णमासप्रायश्चित्त्यै दर्शपूर्णमासप्रायश्चित्तये दर्शपूर्णमासप्रायश्चित्तिभ्याम् दर्शपूर्णमासप्रायश्चित्तिभ्यः
पञ्चमीदर्शपूर्णमासप्रायश्चित्त्याः दर्शपूर्णमासप्रायश्चित्तेः दर्शपूर्णमासप्रायश्चित्तिभ्याम् दर्शपूर्णमासप्रायश्चित्तिभ्यः
षष्ठीदर्शपूर्णमासप्रायश्चित्त्याः दर्शपूर्णमासप्रायश्चित्तेः दर्शपूर्णमासप्रायश्चित्त्योः दर्शपूर्णमासप्रायश्चित्तीनाम्
सप्तमीदर्शपूर्णमासप्रायश्चित्त्याम् दर्शपूर्णमासप्रायश्चित्तौ दर्शपूर्णमासप्रायश्चित्त्योः दर्शपूर्णमासप्रायश्चित्तिषु

समास दर्शपूर्णमासप्रायश्चित्ति

अव्यय ॰दर्शपूर्णमासप्रायश्चित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria