Declension table of ?darśapaurṇamāsaprāyaścittavidhi

Deva

MasculineSingularDualPlural
Nominativedarśapaurṇamāsaprāyaścittavidhiḥ darśapaurṇamāsaprāyaścittavidhī darśapaurṇamāsaprāyaścittavidhayaḥ
Vocativedarśapaurṇamāsaprāyaścittavidhe darśapaurṇamāsaprāyaścittavidhī darśapaurṇamāsaprāyaścittavidhayaḥ
Accusativedarśapaurṇamāsaprāyaścittavidhim darśapaurṇamāsaprāyaścittavidhī darśapaurṇamāsaprāyaścittavidhīn
Instrumentaldarśapaurṇamāsaprāyaścittavidhinā darśapaurṇamāsaprāyaścittavidhibhyām darśapaurṇamāsaprāyaścittavidhibhiḥ
Dativedarśapaurṇamāsaprāyaścittavidhaye darśapaurṇamāsaprāyaścittavidhibhyām darśapaurṇamāsaprāyaścittavidhibhyaḥ
Ablativedarśapaurṇamāsaprāyaścittavidheḥ darśapaurṇamāsaprāyaścittavidhibhyām darśapaurṇamāsaprāyaścittavidhibhyaḥ
Genitivedarśapaurṇamāsaprāyaścittavidheḥ darśapaurṇamāsaprāyaścittavidhyoḥ darśapaurṇamāsaprāyaścittavidhīnām
Locativedarśapaurṇamāsaprāyaścittavidhau darśapaurṇamāsaprāyaścittavidhyoḥ darśapaurṇamāsaprāyaścittavidhiṣu

Compound darśapaurṇamāsaprāyaścittavidhi -

Adverb -darśapaurṇamāsaprāyaścittavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria