सुबन्तावली ?दर्शपौर्णमासप्रायश्चित्तविधि

Roma

पुमान्एकद्विबहु
प्रथमादर्शपौर्णमासप्रायश्चित्तविधिः दर्शपौर्णमासप्रायश्चित्तविधी दर्शपौर्णमासप्रायश्चित्तविधयः
सम्बोधनम्दर्शपौर्णमासप्रायश्चित्तविधे दर्शपौर्णमासप्रायश्चित्तविधी दर्शपौर्णमासप्रायश्चित्तविधयः
द्वितीयादर्शपौर्णमासप्रायश्चित्तविधिम् दर्शपौर्णमासप्रायश्चित्तविधी दर्शपौर्णमासप्रायश्चित्तविधीन्
तृतीयादर्शपौर्णमासप्रायश्चित्तविधिना दर्शपौर्णमासप्रायश्चित्तविधिभ्याम् दर्शपौर्णमासप्रायश्चित्तविधिभिः
चतुर्थीदर्शपौर्णमासप्रायश्चित्तविधये दर्शपौर्णमासप्रायश्चित्तविधिभ्याम् दर्शपौर्णमासप्रायश्चित्तविधिभ्यः
पञ्चमीदर्शपौर्णमासप्रायश्चित्तविधेः दर्शपौर्णमासप्रायश्चित्तविधिभ्याम् दर्शपौर्णमासप्रायश्चित्तविधिभ्यः
षष्ठीदर्शपौर्णमासप्रायश्चित्तविधेः दर्शपौर्णमासप्रायश्चित्तविध्योः दर्शपौर्णमासप्रायश्चित्तविधीनाम्
सप्तमीदर्शपौर्णमासप्रायश्चित्तविधौ दर्शपौर्णमासप्रायश्चित्तविध्योः दर्शपौर्णमासप्रायश्चित्तविधिषु

समास दर्शपौर्णमासप्रायश्चित्तविधि

अव्यय ॰दर्शपौर्णमासप्रायश्चित्तविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria