Declension table of ?darśapaurṇamāsa

Deva

MasculineSingularDualPlural
Nominativedarśapaurṇamāsaḥ darśapaurṇamāsau darśapaurṇamāsāḥ
Vocativedarśapaurṇamāsa darśapaurṇamāsau darśapaurṇamāsāḥ
Accusativedarśapaurṇamāsam darśapaurṇamāsau darśapaurṇamāsān
Instrumentaldarśapaurṇamāsena darśapaurṇamāsābhyām darśapaurṇamāsaiḥ darśapaurṇamāsebhiḥ
Dativedarśapaurṇamāsāya darśapaurṇamāsābhyām darśapaurṇamāsebhyaḥ
Ablativedarśapaurṇamāsāt darśapaurṇamāsābhyām darśapaurṇamāsebhyaḥ
Genitivedarśapaurṇamāsasya darśapaurṇamāsayoḥ darśapaurṇamāsānām
Locativedarśapaurṇamāse darśapaurṇamāsayoḥ darśapaurṇamāseṣu

Compound darśapaurṇamāsa -

Adverb -darśapaurṇamāsam -darśapaurṇamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria