सुबन्तावली ?दर्शपौर्णमास

Roma

पुमान्एकद्विबहु
प्रथमादर्शपौर्णमासः दर्शपौर्णमासौ दर्शपौर्णमासाः
सम्बोधनम्दर्शपौर्णमास दर्शपौर्णमासौ दर्शपौर्णमासाः
द्वितीयादर्शपौर्णमासम् दर्शपौर्णमासौ दर्शपौर्णमासान्
तृतीयादर्शपौर्णमासेन दर्शपौर्णमासाभ्याम् दर्शपौर्णमासैः दर्शपौर्णमासेभिः
चतुर्थीदर्शपौर्णमासाय दर्शपौर्णमासाभ्याम् दर्शपौर्णमासेभ्यः
पञ्चमीदर्शपौर्णमासात् दर्शपौर्णमासाभ्याम् दर्शपौर्णमासेभ्यः
षष्ठीदर्शपौर्णमासस्य दर्शपौर्णमासयोः दर्शपौर्णमासानाम्
सप्तमीदर्शपौर्णमासे दर्शपौर्णमासयोः दर्शपौर्णमासेषु

समास दर्शपौर्णमास

अव्यय ॰दर्शपौर्णमासम् ॰दर्शपौर्णमासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria